Declension table of ?yatyanuṣṭhāna

Deva

NeuterSingularDualPlural
Nominativeyatyanuṣṭhānam yatyanuṣṭhāne yatyanuṣṭhānāni
Vocativeyatyanuṣṭhāna yatyanuṣṭhāne yatyanuṣṭhānāni
Accusativeyatyanuṣṭhānam yatyanuṣṭhāne yatyanuṣṭhānāni
Instrumentalyatyanuṣṭhānena yatyanuṣṭhānābhyām yatyanuṣṭhānaiḥ
Dativeyatyanuṣṭhānāya yatyanuṣṭhānābhyām yatyanuṣṭhānebhyaḥ
Ablativeyatyanuṣṭhānāt yatyanuṣṭhānābhyām yatyanuṣṭhānebhyaḥ
Genitiveyatyanuṣṭhānasya yatyanuṣṭhānayoḥ yatyanuṣṭhānānām
Locativeyatyanuṣṭhāne yatyanuṣṭhānayoḥ yatyanuṣṭhāneṣu

Compound yatyanuṣṭhāna -

Adverb -yatyanuṣṭhānam -yatyanuṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria