Declension table of ?yatya

Deva

NeuterSingularDualPlural
Nominativeyatyam yatye yatyāni
Vocativeyatya yatye yatyāni
Accusativeyatyam yatye yatyāni
Instrumentalyatyena yatyābhyām yatyaiḥ
Dativeyatyāya yatyābhyām yatyebhyaḥ
Ablativeyatyāt yatyābhyām yatyebhyaḥ
Genitiveyatyasya yatyayoḥ yatyānām
Locativeyatye yatyayoḥ yatyeṣu

Compound yatya -

Adverb -yatyam -yatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria