Declension table of yatsvabhāvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatsvabhāvam | yatsvabhāve | yatsvabhāvāni |
Vocative | yatsvabhāva | yatsvabhāve | yatsvabhāvāni |
Accusative | yatsvabhāvam | yatsvabhāve | yatsvabhāvāni |
Instrumental | yatsvabhāvena | yatsvabhāvābhyām | yatsvabhāvaiḥ |
Dative | yatsvabhāvāya | yatsvabhāvābhyām | yatsvabhāvebhyaḥ |
Ablative | yatsvabhāvāt | yatsvabhāvābhyām | yatsvabhāvebhyaḥ |
Genitive | yatsvabhāvasya | yatsvabhāvayoḥ | yatsvabhāvānām |
Locative | yatsvabhāve | yatsvabhāvayoḥ | yatsvabhāveṣu |