Declension table of yatsaṅkhyākaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatsaṅkhyākam | yatsaṅkhyāke | yatsaṅkhyākāni |
Vocative | yatsaṅkhyāka | yatsaṅkhyāke | yatsaṅkhyākāni |
Accusative | yatsaṅkhyākam | yatsaṅkhyāke | yatsaṅkhyākāni |
Instrumental | yatsaṅkhyākena | yatsaṅkhyākābhyām | yatsaṅkhyākaiḥ |
Dative | yatsaṅkhyākāya | yatsaṅkhyākābhyām | yatsaṅkhyākebhyaḥ |
Ablative | yatsaṅkhyākāt | yatsaṅkhyākābhyām | yatsaṅkhyākebhyaḥ |
Genitive | yatsaṅkhyākasya | yatsaṅkhyākayoḥ | yatsaṅkhyākānām |
Locative | yatsaṅkhyāke | yatsaṅkhyākayoḥ | yatsaṅkhyākeṣu |