Declension table of ?yatrodbhūta

Deva

MasculineSingularDualPlural
Nominativeyatrodbhūtaḥ yatrodbhūtau yatrodbhūtāḥ
Vocativeyatrodbhūta yatrodbhūtau yatrodbhūtāḥ
Accusativeyatrodbhūtam yatrodbhūtau yatrodbhūtān
Instrumentalyatrodbhūtena yatrodbhūtābhyām yatrodbhūtaiḥ yatrodbhūtebhiḥ
Dativeyatrodbhūtāya yatrodbhūtābhyām yatrodbhūtebhyaḥ
Ablativeyatrodbhūtāt yatrodbhūtābhyām yatrodbhūtebhyaḥ
Genitiveyatrodbhūtasya yatrodbhūtayoḥ yatrodbhūtānām
Locativeyatrodbhūte yatrodbhūtayoḥ yatrodbhūteṣu

Compound yatrodbhūta -

Adverb -yatrodbhūtam -yatrodbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria