Declension table of ?yatrasāyampratiśraya

Deva

MasculineSingularDualPlural
Nominativeyatrasāyampratiśrayaḥ yatrasāyampratiśrayau yatrasāyampratiśrayāḥ
Vocativeyatrasāyampratiśraya yatrasāyampratiśrayau yatrasāyampratiśrayāḥ
Accusativeyatrasāyampratiśrayam yatrasāyampratiśrayau yatrasāyampratiśrayān
Instrumentalyatrasāyampratiśrayeṇa yatrasāyampratiśrayābhyām yatrasāyampratiśrayaiḥ yatrasāyampratiśrayebhiḥ
Dativeyatrasāyampratiśrayāya yatrasāyampratiśrayābhyām yatrasāyampratiśrayebhyaḥ
Ablativeyatrasāyampratiśrayāt yatrasāyampratiśrayābhyām yatrasāyampratiśrayebhyaḥ
Genitiveyatrasāyampratiśrayasya yatrasāyampratiśrayayoḥ yatrasāyampratiśrayāṇām
Locativeyatrasāyampratiśraye yatrasāyampratiśrayayoḥ yatrasāyampratiśrayeṣu

Compound yatrasāyampratiśraya -

Adverb -yatrasāyampratiśrayam -yatrasāyampratiśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria