Declension table of ?yatrasāyaṅgṛha

Deva

MasculineSingularDualPlural
Nominativeyatrasāyaṅgṛhaḥ yatrasāyaṅgṛhau yatrasāyaṅgṛhāḥ
Vocativeyatrasāyaṅgṛha yatrasāyaṅgṛhau yatrasāyaṅgṛhāḥ
Accusativeyatrasāyaṅgṛham yatrasāyaṅgṛhau yatrasāyaṅgṛhān
Instrumentalyatrasāyaṅgṛheṇa yatrasāyaṅgṛhābhyām yatrasāyaṅgṛhaiḥ yatrasāyaṅgṛhebhiḥ
Dativeyatrasāyaṅgṛhāya yatrasāyaṅgṛhābhyām yatrasāyaṅgṛhebhyaḥ
Ablativeyatrasāyaṅgṛhāt yatrasāyaṅgṛhābhyām yatrasāyaṅgṛhebhyaḥ
Genitiveyatrasāyaṅgṛhasya yatrasāyaṅgṛhayoḥ yatrasāyaṅgṛhāṇām
Locativeyatrasāyaṅgṛhe yatrasāyaṅgṛhayoḥ yatrasāyaṅgṛheṣu

Compound yatrasāyaṅgṛha -

Adverb -yatrasāyaṅgṛham -yatrasāyaṅgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria