Declension table of yatrakāmāvasāyitvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatrakāmāvasāyitvam | yatrakāmāvasāyitve | yatrakāmāvasāyitvāni |
Vocative | yatrakāmāvasāyitva | yatrakāmāvasāyitve | yatrakāmāvasāyitvāni |
Accusative | yatrakāmāvasāyitvam | yatrakāmāvasāyitve | yatrakāmāvasāyitvāni |
Instrumental | yatrakāmāvasāyitvena | yatrakāmāvasāyitvābhyām | yatrakāmāvasāyitvaiḥ |
Dative | yatrakāmāvasāyitvāya | yatrakāmāvasāyitvābhyām | yatrakāmāvasāyitvebhyaḥ |
Ablative | yatrakāmāvasāyitvāt | yatrakāmāvasāyitvābhyām | yatrakāmāvasāyitvebhyaḥ |
Genitive | yatrakāmāvasāyitvasya | yatrakāmāvasāyitvayoḥ | yatrakāmāvasāyitvānām |
Locative | yatrakāmāvasāyitve | yatrakāmāvasāyitvayoḥ | yatrakāmāvasāyitveṣu |