Declension table of ?yatrakāmāvasāyitā

Deva

FeminineSingularDualPlural
Nominativeyatrakāmāvasāyitā yatrakāmāvasāyite yatrakāmāvasāyitāḥ
Vocativeyatrakāmāvasāyite yatrakāmāvasāyite yatrakāmāvasāyitāḥ
Accusativeyatrakāmāvasāyitām yatrakāmāvasāyite yatrakāmāvasāyitāḥ
Instrumentalyatrakāmāvasāyitayā yatrakāmāvasāyitābhyām yatrakāmāvasāyitābhiḥ
Dativeyatrakāmāvasāyitāyai yatrakāmāvasāyitābhyām yatrakāmāvasāyitābhyaḥ
Ablativeyatrakāmāvasāyitāyāḥ yatrakāmāvasāyitābhyām yatrakāmāvasāyitābhyaḥ
Genitiveyatrakāmāvasāyitāyāḥ yatrakāmāvasāyitayoḥ yatrakāmāvasāyitānām
Locativeyatrakāmāvasāyitāyām yatrakāmāvasāyitayoḥ yatrakāmāvasāyitāsu

Adverb -yatrakāmāvasāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria