Declension table of ?yatrakāmāvasāya

Deva

MasculineSingularDualPlural
Nominativeyatrakāmāvasāyaḥ yatrakāmāvasāyau yatrakāmāvasāyāḥ
Vocativeyatrakāmāvasāya yatrakāmāvasāyau yatrakāmāvasāyāḥ
Accusativeyatrakāmāvasāyam yatrakāmāvasāyau yatrakāmāvasāyān
Instrumentalyatrakāmāvasāyena yatrakāmāvasāyābhyām yatrakāmāvasāyaiḥ yatrakāmāvasāyebhiḥ
Dativeyatrakāmāvasāyāya yatrakāmāvasāyābhyām yatrakāmāvasāyebhyaḥ
Ablativeyatrakāmāvasāyāt yatrakāmāvasāyābhyām yatrakāmāvasāyebhyaḥ
Genitiveyatrakāmāvasāyasya yatrakāmāvasāyayoḥ yatrakāmāvasāyānām
Locativeyatrakāmāvasāye yatrakāmāvasāyayoḥ yatrakāmāvasāyeṣu

Compound yatrakāmāvasāya -

Adverb -yatrakāmāvasāyam -yatrakāmāvasāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria