Declension table of ?yatrāstamitaśāyin

Deva

NeuterSingularDualPlural
Nominativeyatrāstamitaśāyi yatrāstamitaśāyinī yatrāstamitaśāyīni
Vocativeyatrāstamitaśāyin yatrāstamitaśāyi yatrāstamitaśāyinī yatrāstamitaśāyīni
Accusativeyatrāstamitaśāyi yatrāstamitaśāyinī yatrāstamitaśāyīni
Instrumentalyatrāstamitaśāyinā yatrāstamitaśāyibhyām yatrāstamitaśāyibhiḥ
Dativeyatrāstamitaśāyine yatrāstamitaśāyibhyām yatrāstamitaśāyibhyaḥ
Ablativeyatrāstamitaśāyinaḥ yatrāstamitaśāyibhyām yatrāstamitaśāyibhyaḥ
Genitiveyatrāstamitaśāyinaḥ yatrāstamitaśāyinoḥ yatrāstamitaśāyinām
Locativeyatrāstamitaśāyini yatrāstamitaśāyinoḥ yatrāstamitaśāyiṣu

Compound yatrāstamitaśāyi -

Adverb -yatrāstamitaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria