Declension table of yatprathamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatprathamam | yatprathame | yatprathamāni |
Vocative | yatprathama | yatprathame | yatprathamāni |
Accusative | yatprathamam | yatprathame | yatprathamāni |
Instrumental | yatprathamena | yatprathamābhyām | yatprathamaiḥ |
Dative | yatprathamāya | yatprathamābhyām | yatprathamebhyaḥ |
Ablative | yatprathamāt | yatprathamābhyām | yatprathamebhyaḥ |
Genitive | yatprathamasya | yatprathamayoḥ | yatprathamānām |
Locative | yatprathame | yatprathamayoḥ | yatprathameṣu |