Declension table of ?yatprathama

Deva

NeuterSingularDualPlural
Nominativeyatprathamam yatprathame yatprathamāni
Vocativeyatprathama yatprathame yatprathamāni
Accusativeyatprathamam yatprathame yatprathamāni
Instrumentalyatprathamena yatprathamābhyām yatprathamaiḥ
Dativeyatprathamāya yatprathamābhyām yatprathamebhyaḥ
Ablativeyatprathamāt yatprathamābhyām yatprathamebhyaḥ
Genitiveyatprathamasya yatprathamayoḥ yatprathamānām
Locativeyatprathame yatprathamayoḥ yatprathameṣu

Compound yatprathama -

Adverb -yatprathamam -yatprathamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria