Declension table of ?yatprathama

Deva

MasculineSingularDualPlural
Nominativeyatprathamaḥ yatprathamau yatprathamāḥ
Vocativeyatprathama yatprathamau yatprathamāḥ
Accusativeyatprathamam yatprathamau yatprathamān
Instrumentalyatprathamena yatprathamābhyām yatprathamaiḥ yatprathamebhiḥ
Dativeyatprathamāya yatprathamābhyām yatprathamebhyaḥ
Ablativeyatprathamāt yatprathamābhyām yatprathamebhyaḥ
Genitiveyatprathamasya yatprathamayoḥ yatprathamānām
Locativeyatprathame yatprathamayoḥ yatprathameṣu

Compound yatprathama -

Adverb -yatprathamam -yatprathamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria