Declension table of yatparākramaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatparākramaḥ | yatparākramau | yatparākramāḥ |
Vocative | yatparākrama | yatparākramau | yatparākramāḥ |
Accusative | yatparākramam | yatparākramau | yatparākramān |
Instrumental | yatparākrameṇa | yatparākramābhyām | yatparākramaiḥ |
Dative | yatparākramāya | yatparākramābhyām | yatparākramebhyaḥ |
Ablative | yatparākramāt | yatparākramābhyām | yatparākramebhyaḥ |
Genitive | yatparākramasya | yatparākramayoḥ | yatparākramāṇām |
Locative | yatparākrame | yatparākramayoḥ | yatparākrameṣu |