Declension table of ?yatpṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativeyatpṛṣṭhā yatpṛṣṭhe yatpṛṣṭhāḥ
Vocativeyatpṛṣṭhe yatpṛṣṭhe yatpṛṣṭhāḥ
Accusativeyatpṛṣṭhām yatpṛṣṭhe yatpṛṣṭhāḥ
Instrumentalyatpṛṣṭhayā yatpṛṣṭhābhyām yatpṛṣṭhābhiḥ
Dativeyatpṛṣṭhāyai yatpṛṣṭhābhyām yatpṛṣṭhābhyaḥ
Ablativeyatpṛṣṭhāyāḥ yatpṛṣṭhābhyām yatpṛṣṭhābhyaḥ
Genitiveyatpṛṣṭhāyāḥ yatpṛṣṭhayoḥ yatpṛṣṭhānām
Locativeyatpṛṣṭhāyām yatpṛṣṭhayoḥ yatpṛṣṭhāsu

Adverb -yatpṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria