Declension table of ?yatomūla

Deva

MasculineSingularDualPlural
Nominativeyatomūlaḥ yatomūlau yatomūlāḥ
Vocativeyatomūla yatomūlau yatomūlāḥ
Accusativeyatomūlam yatomūlau yatomūlān
Instrumentalyatomūlena yatomūlābhyām yatomūlaiḥ yatomūlebhiḥ
Dativeyatomūlāya yatomūlābhyām yatomūlebhyaḥ
Ablativeyatomūlāt yatomūlābhyām yatomūlebhyaḥ
Genitiveyatomūlasya yatomūlayoḥ yatomūlānām
Locativeyatomūle yatomūlayoḥ yatomūleṣu

Compound yatomūla -

Adverb -yatomūlam -yatomūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria