Declension table of ?yatnavattva

Deva

NeuterSingularDualPlural
Nominativeyatnavattvam yatnavattve yatnavattvāni
Vocativeyatnavattva yatnavattve yatnavattvāni
Accusativeyatnavattvam yatnavattve yatnavattvāni
Instrumentalyatnavattvena yatnavattvābhyām yatnavattvaiḥ
Dativeyatnavattvāya yatnavattvābhyām yatnavattvebhyaḥ
Ablativeyatnavattvāt yatnavattvābhyām yatnavattvebhyaḥ
Genitiveyatnavattvasya yatnavattvayoḥ yatnavattvānām
Locativeyatnavattve yatnavattvayoḥ yatnavattveṣu

Compound yatnavattva -

Adverb -yatnavattvam -yatnavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria