Declension table of ?yatnapratipādyā

Deva

FeminineSingularDualPlural
Nominativeyatnapratipādyā yatnapratipādye yatnapratipādyāḥ
Vocativeyatnapratipādye yatnapratipādye yatnapratipādyāḥ
Accusativeyatnapratipādyām yatnapratipādye yatnapratipādyāḥ
Instrumentalyatnapratipādyayā yatnapratipādyābhyām yatnapratipādyābhiḥ
Dativeyatnapratipādyāyai yatnapratipādyābhyām yatnapratipādyābhyaḥ
Ablativeyatnapratipādyāyāḥ yatnapratipādyābhyām yatnapratipādyābhyaḥ
Genitiveyatnapratipādyāyāḥ yatnapratipādyayoḥ yatnapratipādyānām
Locativeyatnapratipādyāyām yatnapratipādyayoḥ yatnapratipādyāsu

Adverb -yatnapratipādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria