Declension table of ?yatnāntara

Deva

NeuterSingularDualPlural
Nominativeyatnāntaram yatnāntare yatnāntarāṇi
Vocativeyatnāntara yatnāntare yatnāntarāṇi
Accusativeyatnāntaram yatnāntare yatnāntarāṇi
Instrumentalyatnāntareṇa yatnāntarābhyām yatnāntaraiḥ
Dativeyatnāntarāya yatnāntarābhyām yatnāntarebhyaḥ
Ablativeyatnāntarāt yatnāntarābhyām yatnāntarebhyaḥ
Genitiveyatnāntarasya yatnāntarayoḥ yatnāntarāṇām
Locativeyatnāntare yatnāntarayoḥ yatnāntareṣu

Compound yatnāntara -

Adverb -yatnāntaram -yatnāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria