Declension table of ?yatkula

Deva

MasculineSingularDualPlural
Nominativeyatkulaḥ yatkulau yatkulāḥ
Vocativeyatkula yatkulau yatkulāḥ
Accusativeyatkulam yatkulau yatkulān
Instrumentalyatkulena yatkulābhyām yatkulaiḥ yatkulebhiḥ
Dativeyatkulāya yatkulābhyām yatkulebhyaḥ
Ablativeyatkulāt yatkulābhyām yatkulebhyaḥ
Genitiveyatkulasya yatkulayoḥ yatkulānām
Locativeyatkule yatkulayoḥ yatkuleṣu

Compound yatkula -

Adverb -yatkulam -yatkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria