Declension table of ?yatkratu

Deva

MasculineSingularDualPlural
Nominativeyatkratuḥ yatkratū yatkratavaḥ
Vocativeyatkrato yatkratū yatkratavaḥ
Accusativeyatkratum yatkratū yatkratūn
Instrumentalyatkratunā yatkratubhyām yatkratubhiḥ
Dativeyatkratave yatkratubhyām yatkratubhyaḥ
Ablativeyatkratoḥ yatkratubhyām yatkratubhyaḥ
Genitiveyatkratoḥ yatkratvoḥ yatkratūnām
Locativeyatkratau yatkratvoḥ yatkratuṣu

Compound yatkratu -

Adverb -yatkratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria