Declension table of ?yatiśekhara

Deva

MasculineSingularDualPlural
Nominativeyatiśekharaḥ yatiśekharau yatiśekharāḥ
Vocativeyatiśekhara yatiśekharau yatiśekharāḥ
Accusativeyatiśekharam yatiśekharau yatiśekharān
Instrumentalyatiśekhareṇa yatiśekharābhyām yatiśekharaiḥ yatiśekharebhiḥ
Dativeyatiśekharāya yatiśekharābhyām yatiśekharebhyaḥ
Ablativeyatiśekharāt yatiśekharābhyām yatiśekharebhyaḥ
Genitiveyatiśekharasya yatiśekharayoḥ yatiśekharāṇām
Locativeyatiśekhare yatiśekharayoḥ yatiśekhareṣu

Compound yatiśekhara -

Adverb -yatiśekharam -yatiśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria