Declension table of ?yativilāsa

Deva

MasculineSingularDualPlural
Nominativeyativilāsaḥ yativilāsau yativilāsāḥ
Vocativeyativilāsa yativilāsau yativilāsāḥ
Accusativeyativilāsam yativilāsau yativilāsān
Instrumentalyativilāsena yativilāsābhyām yativilāsaiḥ yativilāsebhiḥ
Dativeyativilāsāya yativilāsābhyām yativilāsebhyaḥ
Ablativeyativilāsāt yativilāsābhyām yativilāsebhyaḥ
Genitiveyativilāsasya yativilāsayoḥ yativilāsānām
Locativeyativilāse yativilāsayoḥ yativilāseṣu

Compound yativilāsa -

Adverb -yativilāsam -yativilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria