Declension table of ?yativandanaśatadūṣaṇī

Deva

FeminineSingularDualPlural
Nominativeyativandanaśatadūṣaṇī yativandanaśatadūṣaṇyau yativandanaśatadūṣaṇyaḥ
Vocativeyativandanaśatadūṣaṇi yativandanaśatadūṣaṇyau yativandanaśatadūṣaṇyaḥ
Accusativeyativandanaśatadūṣaṇīm yativandanaśatadūṣaṇyau yativandanaśatadūṣaṇīḥ
Instrumentalyativandanaśatadūṣaṇyā yativandanaśatadūṣaṇībhyām yativandanaśatadūṣaṇībhiḥ
Dativeyativandanaśatadūṣaṇyai yativandanaśatadūṣaṇībhyām yativandanaśatadūṣaṇībhyaḥ
Ablativeyativandanaśatadūṣaṇyāḥ yativandanaśatadūṣaṇībhyām yativandanaśatadūṣaṇībhyaḥ
Genitiveyativandanaśatadūṣaṇyāḥ yativandanaśatadūṣaṇyoḥ yativandanaśatadūṣaṇīnām
Locativeyativandanaśatadūṣaṇyām yativandanaśatadūṣaṇyoḥ yativandanaśatadūṣaṇīṣu

Compound yativandanaśatadūṣaṇi - yativandanaśatadūṣaṇī -

Adverb -yativandanaśatadūṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria