Declension table of ?yatitavya

Deva

MasculineSingularDualPlural
Nominativeyatitavyaḥ yatitavyau yatitavyāḥ
Vocativeyatitavya yatitavyau yatitavyāḥ
Accusativeyatitavyam yatitavyau yatitavyān
Instrumentalyatitavyena yatitavyābhyām yatitavyaiḥ
Dativeyatitavyāya yatitavyābhyām yatitavyebhyaḥ
Ablativeyatitavyāt yatitavyābhyām yatitavyebhyaḥ
Genitiveyatitavyasya yatitavyayoḥ yatitavyānām
Locativeyatitavye yatitavyayoḥ yatitavyeṣu

Compound yatitavya -

Adverb -yatitavyam -yatitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria