Declension table of ?yatitāla

Deva

MasculineSingularDualPlural
Nominativeyatitālaḥ yatitālau yatitālāḥ
Vocativeyatitāla yatitālau yatitālāḥ
Accusativeyatitālam yatitālau yatitālān
Instrumentalyatitālena yatitālābhyām yatitālaiḥ yatitālebhiḥ
Dativeyatitālāya yatitālābhyām yatitālebhyaḥ
Ablativeyatitālāt yatitālābhyām yatitālebhyaḥ
Genitiveyatitālasya yatitālayoḥ yatitālānām
Locativeyatitāle yatitālayoḥ yatitāleṣu

Compound yatitāla -

Adverb -yatitālam -yatitālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria