Declension table of ?yatita

Deva

NeuterSingularDualPlural
Nominativeyatitam yatite yatitāni
Vocativeyatita yatite yatitāni
Accusativeyatitam yatite yatitāni
Instrumentalyatitena yatitābhyām yatitaiḥ
Dativeyatitāya yatitābhyām yatitebhyaḥ
Ablativeyatitāt yatitābhyām yatitebhyaḥ
Genitiveyatitasya yatitayoḥ yatitānām
Locativeyatite yatitayoḥ yatiteṣu

Compound yatita -

Adverb -yatitam -yatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria