Declension table of ?yatisāntapana

Deva

NeuterSingularDualPlural
Nominativeyatisāntapanam yatisāntapane yatisāntapanāni
Vocativeyatisāntapana yatisāntapane yatisāntapanāni
Accusativeyatisāntapanam yatisāntapane yatisāntapanāni
Instrumentalyatisāntapanena yatisāntapanābhyām yatisāntapanaiḥ
Dativeyatisāntapanāya yatisāntapanābhyām yatisāntapanebhyaḥ
Ablativeyatisāntapanāt yatisāntapanābhyām yatisāntapanebhyaḥ
Genitiveyatisāntapanasya yatisāntapanayoḥ yatisāntapanānām
Locativeyatisāntapane yatisāntapanayoḥ yatisāntapaneṣu

Compound yatisāntapana -

Adverb -yatisāntapanam -yatisāntapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria