Declension table of ?yatisaṃskāra

Deva

MasculineSingularDualPlural
Nominativeyatisaṃskāraḥ yatisaṃskārau yatisaṃskārāḥ
Vocativeyatisaṃskāra yatisaṃskārau yatisaṃskārāḥ
Accusativeyatisaṃskāram yatisaṃskārau yatisaṃskārān
Instrumentalyatisaṃskāreṇa yatisaṃskārābhyām yatisaṃskāraiḥ yatisaṃskārebhiḥ
Dativeyatisaṃskārāya yatisaṃskārābhyām yatisaṃskārebhyaḥ
Ablativeyatisaṃskārāt yatisaṃskārābhyām yatisaṃskārebhyaḥ
Genitiveyatisaṃskārasya yatisaṃskārayoḥ yatisaṃskārāṇām
Locativeyatisaṃskāre yatisaṃskārayoḥ yatisaṃskāreṣu

Compound yatisaṃskāra -

Adverb -yatisaṃskāram -yatisaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria