Declension table of ?yatirājavedāntavilāsa

Deva

MasculineSingularDualPlural
Nominativeyatirājavedāntavilāsaḥ yatirājavedāntavilāsau yatirājavedāntavilāsāḥ
Vocativeyatirājavedāntavilāsa yatirājavedāntavilāsau yatirājavedāntavilāsāḥ
Accusativeyatirājavedāntavilāsam yatirājavedāntavilāsau yatirājavedāntavilāsān
Instrumentalyatirājavedāntavilāsena yatirājavedāntavilāsābhyām yatirājavedāntavilāsaiḥ yatirājavedāntavilāsebhiḥ
Dativeyatirājavedāntavilāsāya yatirājavedāntavilāsābhyām yatirājavedāntavilāsebhyaḥ
Ablativeyatirājavedāntavilāsāt yatirājavedāntavilāsābhyām yatirājavedāntavilāsebhyaḥ
Genitiveyatirājavedāntavilāsasya yatirājavedāntavilāsayoḥ yatirājavedāntavilāsānām
Locativeyatirājavedāntavilāse yatirājavedāntavilāsayoḥ yatirājavedāntavilāseṣu

Compound yatirājavedāntavilāsa -

Adverb -yatirājavedāntavilāsam -yatirājavedāntavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria