Declension table of ?yatirājadaṇḍaka

Deva

NeuterSingularDualPlural
Nominativeyatirājadaṇḍakam yatirājadaṇḍake yatirājadaṇḍakāni
Vocativeyatirājadaṇḍaka yatirājadaṇḍake yatirājadaṇḍakāni
Accusativeyatirājadaṇḍakam yatirājadaṇḍake yatirājadaṇḍakāni
Instrumentalyatirājadaṇḍakena yatirājadaṇḍakābhyām yatirājadaṇḍakaiḥ
Dativeyatirājadaṇḍakāya yatirājadaṇḍakābhyām yatirājadaṇḍakebhyaḥ
Ablativeyatirājadaṇḍakāt yatirājadaṇḍakābhyām yatirājadaṇḍakebhyaḥ
Genitiveyatirājadaṇḍakasya yatirājadaṇḍakayoḥ yatirājadaṇḍakānām
Locativeyatirājadaṇḍake yatirājadaṇḍakayoḥ yatirājadaṇḍakeṣu

Compound yatirājadaṇḍaka -

Adverb -yatirājadaṇḍakam -yatirājadaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria