Declension table of ?yatirājadaṇḍaka

Deva

MasculineSingularDualPlural
Nominativeyatirājadaṇḍakaḥ yatirājadaṇḍakau yatirājadaṇḍakāḥ
Vocativeyatirājadaṇḍaka yatirājadaṇḍakau yatirājadaṇḍakāḥ
Accusativeyatirājadaṇḍakam yatirājadaṇḍakau yatirājadaṇḍakān
Instrumentalyatirājadaṇḍakena yatirājadaṇḍakābhyām yatirājadaṇḍakaiḥ yatirājadaṇḍakebhiḥ
Dativeyatirājadaṇḍakāya yatirājadaṇḍakābhyām yatirājadaṇḍakebhyaḥ
Ablativeyatirājadaṇḍakāt yatirājadaṇḍakābhyām yatirājadaṇḍakebhyaḥ
Genitiveyatirājadaṇḍakasya yatirājadaṇḍakayoḥ yatirājadaṇḍakānām
Locativeyatirājadaṇḍake yatirājadaṇḍakayoḥ yatirājadaṇḍakeṣu

Compound yatirājadaṇḍaka -

Adverb -yatirājadaṇḍakam -yatirājadaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria