Declension table of ?yatinṛtya

Deva

NeuterSingularDualPlural
Nominativeyatinṛtyam yatinṛtye yatinṛtyāni
Vocativeyatinṛtya yatinṛtye yatinṛtyāni
Accusativeyatinṛtyam yatinṛtye yatinṛtyāni
Instrumentalyatinṛtyena yatinṛtyābhyām yatinṛtyaiḥ
Dativeyatinṛtyāya yatinṛtyābhyām yatinṛtyebhyaḥ
Ablativeyatinṛtyāt yatinṛtyābhyām yatinṛtyebhyaḥ
Genitiveyatinṛtyasya yatinṛtyayoḥ yatinṛtyānām
Locativeyatinṛtye yatinṛtyayoḥ yatinṛtyeṣu

Compound yatinṛtya -

Adverb -yatinṛtyam -yatinṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria