Declension table of ?yatīśvarasvāmin

Deva

MasculineSingularDualPlural
Nominativeyatīśvarasvāmī yatīśvarasvāminau yatīśvarasvāminaḥ
Vocativeyatīśvarasvāmin yatīśvarasvāminau yatīśvarasvāminaḥ
Accusativeyatīśvarasvāminam yatīśvarasvāminau yatīśvarasvāminaḥ
Instrumentalyatīśvarasvāminā yatīśvarasvāmibhyām yatīśvarasvāmibhiḥ
Dativeyatīśvarasvāmine yatīśvarasvāmibhyām yatīśvarasvāmibhyaḥ
Ablativeyatīśvarasvāminaḥ yatīśvarasvāmibhyām yatīśvarasvāmibhyaḥ
Genitiveyatīśvarasvāminaḥ yatīśvarasvāminoḥ yatīśvarasvāminām
Locativeyatīśvarasvāmini yatīśvarasvāminoḥ yatīśvarasvāmiṣu

Compound yatīśvarasvāmi -

Adverb -yatīśvarasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria