Declension table of ?yatīśvaraprārthanā

Deva

FeminineSingularDualPlural
Nominativeyatīśvaraprārthanā yatīśvaraprārthane yatīśvaraprārthanāḥ
Vocativeyatīśvaraprārthane yatīśvaraprārthane yatīśvaraprārthanāḥ
Accusativeyatīśvaraprārthanām yatīśvaraprārthane yatīśvaraprārthanāḥ
Instrumentalyatīśvaraprārthanayā yatīśvaraprārthanābhyām yatīśvaraprārthanābhiḥ
Dativeyatīśvaraprārthanāyai yatīśvaraprārthanābhyām yatīśvaraprārthanābhyaḥ
Ablativeyatīśvaraprārthanāyāḥ yatīśvaraprārthanābhyām yatīśvaraprārthanābhyaḥ
Genitiveyatīśvaraprārthanāyāḥ yatīśvaraprārthanayoḥ yatīśvaraprārthanānām
Locativeyatīśvaraprārthanāyām yatīśvaraprārthanayoḥ yatīśvaraprārthanāsu

Adverb -yatīśvaraprārthanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria