Declension table of ?yatīśvara

Deva

MasculineSingularDualPlural
Nominativeyatīśvaraḥ yatīśvarau yatīśvarāḥ
Vocativeyatīśvara yatīśvarau yatīśvarāḥ
Accusativeyatīśvaram yatīśvarau yatīśvarān
Instrumentalyatīśvareṇa yatīśvarābhyām yatīśvaraiḥ yatīśvarebhiḥ
Dativeyatīśvarāya yatīśvarābhyām yatīśvarebhyaḥ
Ablativeyatīśvarāt yatīśvarābhyām yatīśvarebhyaḥ
Genitiveyatīśvarasya yatīśvarayoḥ yatīśvarāṇām
Locativeyatīśvare yatīśvarayoḥ yatīśvareṣu

Compound yatīśvara -

Adverb -yatīśvaram -yatīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria