Declension table of ?yatīndramatadūṣaṇī

Deva

FeminineSingularDualPlural
Nominativeyatīndramatadūṣaṇī yatīndramatadūṣaṇyau yatīndramatadūṣaṇyaḥ
Vocativeyatīndramatadūṣaṇi yatīndramatadūṣaṇyau yatīndramatadūṣaṇyaḥ
Accusativeyatīndramatadūṣaṇīm yatīndramatadūṣaṇyau yatīndramatadūṣaṇīḥ
Instrumentalyatīndramatadūṣaṇyā yatīndramatadūṣaṇībhyām yatīndramatadūṣaṇībhiḥ
Dativeyatīndramatadūṣaṇyai yatīndramatadūṣaṇībhyām yatīndramatadūṣaṇībhyaḥ
Ablativeyatīndramatadūṣaṇyāḥ yatīndramatadūṣaṇībhyām yatīndramatadūṣaṇībhyaḥ
Genitiveyatīndramatadūṣaṇyāḥ yatīndramatadūṣaṇyoḥ yatīndramatadūṣaṇīnām
Locativeyatīndramatadūṣaṇyām yatīndramatadūṣaṇyoḥ yatīndramatadūṣaṇīṣu

Compound yatīndramatadūṣaṇi - yatīndramatadūṣaṇī -

Adverb -yatīndramatadūṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria