Declension table of ?yatidharmasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeyatidharmasaṅgrahaḥ yatidharmasaṅgrahau yatidharmasaṅgrahāḥ
Vocativeyatidharmasaṅgraha yatidharmasaṅgrahau yatidharmasaṅgrahāḥ
Accusativeyatidharmasaṅgraham yatidharmasaṅgrahau yatidharmasaṅgrahān
Instrumentalyatidharmasaṅgraheṇa yatidharmasaṅgrahābhyām yatidharmasaṅgrahaiḥ yatidharmasaṅgrahebhiḥ
Dativeyatidharmasaṅgrahāya yatidharmasaṅgrahābhyām yatidharmasaṅgrahebhyaḥ
Ablativeyatidharmasaṅgrahāt yatidharmasaṅgrahābhyām yatidharmasaṅgrahebhyaḥ
Genitiveyatidharmasaṅgrahasya yatidharmasaṅgrahayoḥ yatidharmasaṅgrahāṇām
Locativeyatidharmasaṅgrahe yatidharmasaṅgrahayoḥ yatidharmasaṅgraheṣu

Compound yatidharmasaṅgraha -

Adverb -yatidharmasaṅgraham -yatidharmasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria