Declension table of ?yatidharmaprakāśa

Deva

MasculineSingularDualPlural
Nominativeyatidharmaprakāśaḥ yatidharmaprakāśau yatidharmaprakāśāḥ
Vocativeyatidharmaprakāśa yatidharmaprakāśau yatidharmaprakāśāḥ
Accusativeyatidharmaprakāśam yatidharmaprakāśau yatidharmaprakāśān
Instrumentalyatidharmaprakāśena yatidharmaprakāśābhyām yatidharmaprakāśaiḥ yatidharmaprakāśebhiḥ
Dativeyatidharmaprakāśāya yatidharmaprakāśābhyām yatidharmaprakāśebhyaḥ
Ablativeyatidharmaprakāśāt yatidharmaprakāśābhyām yatidharmaprakāśebhyaḥ
Genitiveyatidharmaprakāśasya yatidharmaprakāśayoḥ yatidharmaprakāśānām
Locativeyatidharmaprakāśe yatidharmaprakāśayoḥ yatidharmaprakāśeṣu

Compound yatidharmaprakāśa -

Adverb -yatidharmaprakāśam -yatidharmaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria