Declension table of ?yatibhūṣaṇī

Deva

FeminineSingularDualPlural
Nominativeyatibhūṣaṇī yatibhūṣaṇyau yatibhūṣaṇyaḥ
Vocativeyatibhūṣaṇi yatibhūṣaṇyau yatibhūṣaṇyaḥ
Accusativeyatibhūṣaṇīm yatibhūṣaṇyau yatibhūṣaṇīḥ
Instrumentalyatibhūṣaṇyā yatibhūṣaṇībhyām yatibhūṣaṇībhiḥ
Dativeyatibhūṣaṇyai yatibhūṣaṇībhyām yatibhūṣaṇībhyaḥ
Ablativeyatibhūṣaṇyāḥ yatibhūṣaṇībhyām yatibhūṣaṇībhyaḥ
Genitiveyatibhūṣaṇyāḥ yatibhūṣaṇyoḥ yatibhūṣaṇīnām
Locativeyatibhūṣaṇyām yatibhūṣaṇyoḥ yatibhūṣaṇīṣu

Compound yatibhūṣaṇi - yatibhūṣaṇī -

Adverb -yatibhūṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria