Declension table of ?yatibhraṣṭa

Deva

NeuterSingularDualPlural
Nominativeyatibhraṣṭam yatibhraṣṭe yatibhraṣṭāni
Vocativeyatibhraṣṭa yatibhraṣṭe yatibhraṣṭāni
Accusativeyatibhraṣṭam yatibhraṣṭe yatibhraṣṭāni
Instrumentalyatibhraṣṭena yatibhraṣṭābhyām yatibhraṣṭaiḥ
Dativeyatibhraṣṭāya yatibhraṣṭābhyām yatibhraṣṭebhyaḥ
Ablativeyatibhraṣṭāt yatibhraṣṭābhyām yatibhraṣṭebhyaḥ
Genitiveyatibhraṣṭasya yatibhraṣṭayoḥ yatibhraṣṭānām
Locativeyatibhraṣṭe yatibhraṣṭayoḥ yatibhraṣṭeṣu

Compound yatibhraṣṭa -

Adverb -yatibhraṣṭam -yatibhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria