Declension table of ?yati

Deva

MasculineSingularDualPlural
Nominativeyatiḥ yatī yatayaḥ
Vocativeyate yatī yatayaḥ
Accusativeyatim yatī yatīn
Instrumentalyatinā yatibhyām yatibhiḥ
Dativeyataye yatibhyām yatibhyaḥ
Ablativeyateḥ yatibhyām yatibhyaḥ
Genitiveyateḥ yatyoḥ yatīnām
Locativeyatau yatyoḥ yatiṣu

Compound yati -

Adverb -yati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria