Declension table of ?yathotsāha

Deva

NeuterSingularDualPlural
Nominativeyathotsāham yathotsāhe yathotsāhāni
Vocativeyathotsāha yathotsāhe yathotsāhāni
Accusativeyathotsāham yathotsāhe yathotsāhāni
Instrumentalyathotsāhena yathotsāhābhyām yathotsāhaiḥ
Dativeyathotsāhāya yathotsāhābhyām yathotsāhebhyaḥ
Ablativeyathotsāhāt yathotsāhābhyām yathotsāhebhyaḥ
Genitiveyathotsāhasya yathotsāhayoḥ yathotsāhānām
Locativeyathotsāhe yathotsāhayoḥ yathotsāheṣu

Compound yathotsāha -

Adverb -yathotsāham -yathotsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria