Declension table of yathopapādinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathopapādi | yathopapādinī | yathopapādīni |
Vocative | yathopapādin yathopapādi | yathopapādinī | yathopapādīni |
Accusative | yathopapādi | yathopapādinī | yathopapādīni |
Instrumental | yathopapādinā | yathopapādibhyām | yathopapādibhiḥ |
Dative | yathopapādine | yathopapādibhyām | yathopapādibhyaḥ |
Ablative | yathopapādinaḥ | yathopapādibhyām | yathopapādibhyaḥ |
Genitive | yathopapādinaḥ | yathopapādinoḥ | yathopapādinām |
Locative | yathopapādini | yathopapādinoḥ | yathopapādiṣu |