Declension table of ?yathopadiṣṭa

Deva

NeuterSingularDualPlural
Nominativeyathopadiṣṭam yathopadiṣṭe yathopadiṣṭāni
Vocativeyathopadiṣṭa yathopadiṣṭe yathopadiṣṭāni
Accusativeyathopadiṣṭam yathopadiṣṭe yathopadiṣṭāni
Instrumentalyathopadiṣṭena yathopadiṣṭābhyām yathopadiṣṭaiḥ
Dativeyathopadiṣṭāya yathopadiṣṭābhyām yathopadiṣṭebhyaḥ
Ablativeyathopadiṣṭāt yathopadiṣṭābhyām yathopadiṣṭebhyaḥ
Genitiveyathopadiṣṭasya yathopadiṣṭayoḥ yathopadiṣṭānām
Locativeyathopadiṣṭe yathopadiṣṭayoḥ yathopadiṣṭeṣu

Compound yathopadiṣṭa -

Adverb -yathopadiṣṭam -yathopadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria