Declension table of ?yathopadiṣṭa

Deva

MasculineSingularDualPlural
Nominativeyathopadiṣṭaḥ yathopadiṣṭau yathopadiṣṭāḥ
Vocativeyathopadiṣṭa yathopadiṣṭau yathopadiṣṭāḥ
Accusativeyathopadiṣṭam yathopadiṣṭau yathopadiṣṭān
Instrumentalyathopadiṣṭena yathopadiṣṭābhyām yathopadiṣṭaiḥ yathopadiṣṭebhiḥ
Dativeyathopadiṣṭāya yathopadiṣṭābhyām yathopadiṣṭebhyaḥ
Ablativeyathopadiṣṭāt yathopadiṣṭābhyām yathopadiṣṭebhyaḥ
Genitiveyathopadiṣṭasya yathopadiṣṭayoḥ yathopadiṣṭānām
Locativeyathopadiṣṭe yathopadiṣṭayoḥ yathopadiṣṭeṣu

Compound yathopadiṣṭa -

Adverb -yathopadiṣṭam -yathopadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria