Declension table of ?yathoktavādinī

Deva

FeminineSingularDualPlural
Nominativeyathoktavādinī yathoktavādinyau yathoktavādinyaḥ
Vocativeyathoktavādini yathoktavādinyau yathoktavādinyaḥ
Accusativeyathoktavādinīm yathoktavādinyau yathoktavādinīḥ
Instrumentalyathoktavādinyā yathoktavādinībhyām yathoktavādinībhiḥ
Dativeyathoktavādinyai yathoktavādinībhyām yathoktavādinībhyaḥ
Ablativeyathoktavādinyāḥ yathoktavādinībhyām yathoktavādinībhyaḥ
Genitiveyathoktavādinyāḥ yathoktavādinyoḥ yathoktavādinīnām
Locativeyathoktavādinyām yathoktavādinyoḥ yathoktavādinīṣu

Compound yathoktavādini - yathoktavādinī -

Adverb -yathoktavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria