Declension table of ?yathodgata

Deva

NeuterSingularDualPlural
Nominativeyathodgatam yathodgate yathodgatāni
Vocativeyathodgata yathodgate yathodgatāni
Accusativeyathodgatam yathodgate yathodgatāni
Instrumentalyathodgatena yathodgatābhyām yathodgataiḥ
Dativeyathodgatāya yathodgatābhyām yathodgatebhyaḥ
Ablativeyathodgatāt yathodgatābhyām yathodgatebhyaḥ
Genitiveyathodgatasya yathodgatayoḥ yathodgatānām
Locativeyathodgate yathodgatayoḥ yathodgateṣu

Compound yathodgata -

Adverb -yathodgatam -yathodgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria