Declension table of ?yathodgata

Deva

MasculineSingularDualPlural
Nominativeyathodgataḥ yathodgatau yathodgatāḥ
Vocativeyathodgata yathodgatau yathodgatāḥ
Accusativeyathodgatam yathodgatau yathodgatān
Instrumentalyathodgatena yathodgatābhyām yathodgataiḥ yathodgatebhiḥ
Dativeyathodgatāya yathodgatābhyām yathodgatebhyaḥ
Ablativeyathodgatāt yathodgatābhyām yathodgatebhyaḥ
Genitiveyathodgatasya yathodgatayoḥ yathodgatānām
Locativeyathodgate yathodgatayoḥ yathodgateṣu

Compound yathodgata -

Adverb -yathodgatam -yathodgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria