Declension table of yathoddiṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathoddiṣṭam | yathoddiṣṭe | yathoddiṣṭāni |
Vocative | yathoddiṣṭa | yathoddiṣṭe | yathoddiṣṭāni |
Accusative | yathoddiṣṭam | yathoddiṣṭe | yathoddiṣṭāni |
Instrumental | yathoddiṣṭena | yathoddiṣṭābhyām | yathoddiṣṭaiḥ |
Dative | yathoddiṣṭāya | yathoddiṣṭābhyām | yathoddiṣṭebhyaḥ |
Ablative | yathoddiṣṭāt | yathoddiṣṭābhyām | yathoddiṣṭebhyaḥ |
Genitive | yathoddiṣṭasya | yathoddiṣṭayoḥ | yathoddiṣṭānām |
Locative | yathoddiṣṭe | yathoddiṣṭayoḥ | yathoddiṣṭeṣu |