Declension table of ?yathoddiṣṭa

Deva

NeuterSingularDualPlural
Nominativeyathoddiṣṭam yathoddiṣṭe yathoddiṣṭāni
Vocativeyathoddiṣṭa yathoddiṣṭe yathoddiṣṭāni
Accusativeyathoddiṣṭam yathoddiṣṭe yathoddiṣṭāni
Instrumentalyathoddiṣṭena yathoddiṣṭābhyām yathoddiṣṭaiḥ
Dativeyathoddiṣṭāya yathoddiṣṭābhyām yathoddiṣṭebhyaḥ
Ablativeyathoddiṣṭāt yathoddiṣṭābhyām yathoddiṣṭebhyaḥ
Genitiveyathoddiṣṭasya yathoddiṣṭayoḥ yathoddiṣṭānām
Locativeyathoddiṣṭe yathoddiṣṭayoḥ yathoddiṣṭeṣu

Compound yathoddiṣṭa -

Adverb -yathoddiṣṭam -yathoddiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria